Mahabharat

Progress:24.4%

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः तम इन्द्रेणैव सहितं पातयध्वं विभावसौ ॥ १-५१-११ ॥

'If Takshaka, the serpent, is indeed in the abode of Indra, then bring him down, along with Indra himself, O Brahmanas, in all his glory.' ॥ 1-51-11 ॥

english translation

indrasya bhavane viprA yadi nAgaH sa takSakaH tama indreNaiva sahitaM pAtayadhvaM vibhAvasau ॥ 1-51-11 ॥

hk transliteration by Sanscript