Mahabharat

Progress:22.5%

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस तदा तम अब्रवीत पन्नगेन्द्रः काश्यपं तवरितं वरजन कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति ।। १-४६-१५ ।।

sanskrit

'The serpent Takshaka quickly noticed Kashyapa and spoke to him, asking, "Where are you hastening to, and what is the purpose of your journey?"' ।। 1-46-15 ।।

english translation

taM dadarzAtha nAgendraH kAzyapaM takSakasa tadA tama abravIta pannagendraH kAzyapaM tavaritaM varajana kava bhavAMsa tavaritò yAti kiM ca kAryaM cikIrSati || 1-46-15 ||

hk transliteration