Mahabharat

Progress:81.7%

शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श ।। १-१७८-१० ।।

sanskrit

'And he said to Rama (Balarama), "That is Yudhishthira, that is Bhima with Jishnu (Arjuna), and those are the twin heroes."' ।। 1-178-10 ।।

english translation

zazaMsa rAmAya yudhiSThiraM ca; bhImaM ca jiSNuM ca yamau ca vIrau zanaiH zanaisa tAMza ca nirIkSya rAmò; janArdanaM parItamanA dadarza || 1-178-10 ||

hk transliteration