Mahabharat

Progress:69.9%

[वै] तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः सवनम आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ।। १-१४५-१७ ।।

sanskrit

'Vaisampayana continued, 'As the mother and son conversed, they once more heard, O king, another lamentation of sorrow coming from the Brahmana and his wife.'' ।। 1-145-17 ।।

english translation

[vai] tathA hi kathayantau tau bhUyaH zuzruvatuH savanama ArtijaM tasya viprasya sabhAryasya vizAM pate || 1-145-17 ||

hk transliteration