Mahabharat

Progress:65.4%

तद राज्यं पितृतः पराप्तं धृतराष्ट्रॊ न मृष्यते अधर्मम अखिलं किं नु भीष्मॊ ऽयम अनुमन्यते विवास्यमानान अस्थाने कौनेयान भरतर्षभान ।। १-१३३-९ ।।

sanskrit

'Dhritarashtra inherited the kingdom from his father and cannot tolerate the Pandavas. How can Bhishma, who endures the exile of the Pandavas to that miserable place, condone this grave injustice?' ।। 1-133-9 ।।

english translation

tada rAjyaM pitRtaH parAptaM dhRtarASTrò na mRSyate adharmama akhilaM kiM nu bhISmò 'yama anumanyate vivAsyamAnAna asthAne kauneyAna bharatarSabhAna || 1-133-9 ||

hk transliteration