Mahabharat

Progress:44.8%

भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम तस्याम अस्य जज्ञे पर्यश्रवाः यम आहुः परतीपं नाम ॥ १-९०-४५ ॥

'And Bhimasena married Kumari, the princess of Kekaya and begat upon her Pratisravas whose son was Pratipa.' ॥ 1-90-45 ॥

english translation

bhImasenaH khalu kaikeyIma upayeme sukumArIM nAma tasyAma asya jajJe paryazravAH yama AhuH paratIpaM nAma ॥ 1-90-45 ॥

hk transliteration by Sanscript