Mahabharat

Progress:44.0%

अश्ववन्तम अभिष्वन्तं तथा चित्ररथं मुनिम जनमेजयं च विख्यातं पुत्रांश चास्यानुशुश्रुमः पञ्चैतान वाहिनी पुत्रान वयजायत मनस्विनी ॥ १-८९-४४ ॥

'And it has been heard by us that Kuru's highly intelligent wife, Vahini, brought forth five sons, viz., Avikshit, Bhavishyanta, Chaitraratha, Muni and the celebrated Janamejaya.' ॥ 1-89-44 ॥

english translation

azvavantama abhiSvantaM tathA citrarathaM munima janamejayaM ca vikhyAtaM putrAMza cAsyAnuzuzrumaH paJcaitAna vAhinI putrAna vayajAyata manasvinI ॥ 1-89-44 ॥

hk transliteration by Sanscript