Mahabharat

Progress:43.6%

दुःषन्तं शूर भीमौ च परपूर्वं वसुम एव च तेषां जयेष्ठॊ ऽभवद राजा दुःषन्तॊ जनमेजय ॥ १-८९-१५ ॥

'O Janamejaya, Dushmanta, the eldest among them, ascended the throne as king.' ॥ 1-89-15 ॥

english translation

duHSantaM zUra bhImau ca parapUrvaM vasuma eva ca teSAM jayeSThò 'bhavada rAjA duHSantò janamejaya ॥ 1-89-15 ॥

hk transliteration by Sanscript