Mahabharat

Progress:36.5%

वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम एव च करूषम अथ शर्यातिं तत्रैवात्राष्टमीम इलाम ॥ १-७०-१३ ॥

'And Manu begat ten other children named Vena, Dhrishnu, Narishyan, Nabhaga, Ikshvaku, Karusha, Saryati, the eighth, a daughter named Ila.' ॥ 1-70-13 ॥

english translation

venaM dhRSNuM nariSyantaM nAbhAgekSvAkuma eva ca karUSama atha zaryAtiM tatraivAtrASTamIma ilAma ॥ 1-70-13 ॥

hk transliteration by Sanscript