Mahabharat

Progress:9.6%

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः वधू सरेति भगवांश चयवनस्याश्रमं परति ।। १-६-७ ।।

sanskrit

'And the Grandfather of the worlds seeing that river follow the path of his son's wife gave it a name himself, and he called it Vadhusara. And it passeth by the hermitage of Chyavana.'।। 1-6-7 ।।

english translation

tasyA mArgaM sRtavatIM dRSTvA tu saritaM tadA nAma tasyAsa tadA nadyAza cakre lòkapitAmahaH vadhU sareti bhagavAMza cayavanasyAzramaM parati || 1-6-7 ||

hk transliteration