Mahabharat

Progress:29.4%

तार्क्ष्यश चारिष्टनेमिश च तथैव गरुडारुणौ आरुणिर वारुणिश चैव वैनतेया इति समृताः ॥ १-५९-३९ ॥

'And the sons of Vinata were Tarkhya and Arishtanemi, and Garuda and Aruna, and Aruni and Varuni.' ॥ 1-59-39 ॥

english translation

tArkSyaza cAriSTanemiza ca tathaiva garuDAruNau AruNira vAruNiza caiva vainateyA iti samRtAH ॥ 1-59-39 ॥

hk transliteration by Sanscript