Mahabharat

Progress:8.7%

य ऋषभस तवया पथि गच्छता दृष्टः स ऐरावतॊ नागराजः यश चैनम अधिरूढः सेन्द्रः यद अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद अमृतम ।। १-३-१७४ ।।

sanskrit

'The bull you witnessed on the road is Airavata, the majestic elephant king. The rider on it is Indra, and the dung you partook of is deemed as Amrita, the nectar of immortality.' ।। 1-3-174 ।।

english translation

ya RSabhasa tavayA pathi gacchatA dRSTaH sa airAvatò nAgarAjaH yaza cainama adhirUDhaH sendraH yada api te purISaM bhakSitaM tasya RSabhasya tada amRtama || 1-3-174 ||

hk transliteration by Sanscript