Mahabharat

Progress:8.7%

पथि गच्छता मयर्षभॊ दृष्टः तं च पुरुषॊ ऽधिरूढः तेनास्मि सॊपचारम उक्तः उत्तङ्कास्यर्षभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितम इति ततस तद वचनान मया तद ऋषभस्य पुरीषम उपयुक्तम तद इच्छामि भवतॊपदिष्टं किं तद इति ।। १-३-१७१ ।।

sanskrit

'While traveling, I encountered a man riding a bull who warmly addressed me, 'Utanka, would you partake of the dung eaten by your master?' Consequently, following his words, I consumed the dung of that bull. I am curious to know more about this person and seek your enlightenment on the matter.' ।। 1-3-171 ।।

english translation

pathi gacchatA mayarSabhò dRSTaH taM ca puruSò 'dhirUDhaH tenAsmi sòpacArama uktaH uttaGkAsyarSabhasya purISaM bhakSaya upAdhyAyenApi te bhakSitama iti tatasa tada vacanAna mayA tada RSabhasya purISama upayuktama tada icchAmi bhavatòpadiSTaM kiM tada iti || 1-3-171 ||

hk transliteration by Sanscript