Mahabharat

Progress:87.2%

मधुरेणैव राज्यस्य तेषाम अर्धं परदीयताम एतद धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ १-१९५-८ ॥

'Quietly give them half of the kingdom. This, O tiger among men, is beneficial for everyone.' ॥ 1-195-8 ॥

english translation

madhureNaiva rAjyasya teSAma ardhaM paradIyatAma etada dhi puruSavyAghra hitaM sarvajanasya ca ॥ 1-195-8 ॥

hk transliteration by Sanscript