Mahabharat

Progress:87.2%

यदि राज्यं न ते पराप्ताः पाण्डवेयास तपस्विनः कुत एव तवापीदं भारतस्य च कस्य चित ।। १-१९५-६ ।।

sanskrit

'If the illustrious sons of Pandu do not obtain the kingdom, how can it rightfully belong to you or to any other descendant of the Bharata lineage?' ।। 1-195-6 ।।

english translation

yadi rAjyaM na te parAptAH pANDaveyAsa tapasvinaH kuta eva tavApIdaM bhAratasya ca kasya cita || 1-195-6 ||

hk transliteration