Mahabharat

Progress:81.3%

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा ॥ १-१७७-९ ॥

'Abhibhu, along with his son Sudama and Suvarchasa, Sumitra, Sukumara, Vrka, and Satyadhriti have also gathered here.' ॥ 1-177-9 ॥

english translation

abhibhUH saha putreNa sudAmnA ca suvarcasA sumitraH sukumAraza ca vRkaH satyadhRtisa tathA ॥ 1-177-9 ॥

hk transliteration by Sanscript