Mahabharat

Progress:81.4%

अक्रूरः सात्यकिश चैव उद्धवश च महाबलः कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च ॥ १-१७७-१७ ॥

'Akrura, Satyaki, the mighty Uddhava, Kritavarma, Hardikya, Prithu, and Viprithu have also assembled.' ॥ 1-177-17 ॥

english translation

akrUraH sAtyakiza caiva uddhavaza ca mahAbalaH kRtavarmA ca hArdikyaH pRthura vipRthura eva ca ॥ 1-177-17 ॥

hk transliteration by Sanscript