Mahabharat

Progress:68.0%

[वै] तथा संजल्पतस तस्य भीमसेनस्य भारत वाचः शुश्राव ताः करुद्धॊ राक्षसः पुरुषादकः ॥ १-१४०-१२ ॥

'Vaisampayana continued, 'Then, O Bharata, the enraged Rakshasa, who feasted on human flesh, heard the words spoken by Bhima in that manner.'' ॥ 1-140-12 ॥

english translation

[vai] tathA saMjalpatasa tasya bhImasenasya bhArata vAcaH zuzrAva tAH karuddhò rAkSasaH puruSAdakaH ॥ 1-140-12 ॥

hk transliteration by Sanscript