Mahabharat

Progress:64.7%

कृपः शारद्वतश चैव यत एते तरयस ततः दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित ॥ १-१३०-१७ ॥

'Kripa, the son of Saradwat, will align with Drona and Aswatthaman. He will never abandon Drona and his nephew Aswatthaman.' ॥ 1-130-17 ॥

english translation

kRpaH zAradvataza caiva yata ete tarayasa tataH daròNaM ca bhAgineyaM ca na sa tayakSyati karhi cita ॥ 1-130-17 ॥

hk transliteration by Sanscript