Mahabharat

Progress:64.6%

यदा परतिष्ठितं राज्यं मयि राजन भविष्यति तदा कुन्ती सहापत्या पुनर एष्यति भारत ॥ १-१३०-११ ॥

'O king, once the sovereignty is firmly vested in me, then, O Bharata, Kunti and her children may return from that place.' ॥ 1-130-11 ॥

english translation

yadA paratiSThitaM rAjyaM mayi rAjana bhaviSyati tadA kuntI sahApatyA punara eSyati bhArata ॥ 1-130-11 ॥

hk transliteration by Sanscript