Mahabharat

Progress:57.4%

कर्कॊटकॊ ऽथ शेषश च वासुकिश च भुजंगमः कच्छपश चापकुण्डश च तक्षकश च महॊरगः ॥ १-११४-६० ॥

'Karkotaka and Shesha, as well as Vasuki, the great serpent, Kachapa and Ananta, Takshaka, the mighty serpent.' ॥ 1-114-60 ॥

english translation

karkòTakò 'tha zeSaza ca vAsukiza ca bhujaMgamaH kacchapaza cApakuNDaza ca takSakaza ca mahòragaH ॥ 1-114-60 ॥

hk transliteration by Sanscript