Mahabharat

Progress:57.4%

मृगव्याधश च शर्वश च निरृतिश च महायशाः अजैकपाद अहिर बुध्न्यः पिनाकी च परंतपः ॥ १-११४-५७ ॥

'Mrigavyadha and Sharva, the illustrious Nirriti, Ajikapada, Ahirbudhnya, Pinaaki, the supreme tormentor.' ॥ 1-114-57 ॥

english translation

mRgavyAdhaza ca zarvaza ca nirRtiza ca mahAyazAH ajaikapAda ahira budhnyaH pinAkI ca paraMtapaH ॥ 1-114-57 ॥

hk transliteration by Sanscript