Mahabharat

Progress:57.1%

एताम अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके उक्तवान वायुर आकाशे कुन्ती शुश्राव चास्य ताम ॥ १-११४-३६ ॥

'Vayu spoke these extraordinary words to Kunti's son, Sudake, and Kunti heard them in the sky.' ॥ 1-114-36 ॥

english translation

etAma atyadbhutAM vAcaM kuntIputrasya sUtake uktavAna vAyura AkAze kuntI zuzrAva cAsya tAma ॥ 1-114-36 ॥

hk transliteration by Sanscript