Mahabharat

Progress:36.3%

यादवानाम इमं वंशं पौरवाणां च सर्वशः तथैव भारतानां च पुण्यं सवस्त्य अयनं महत धन्यं यशस्यम आयुष्यं कीर्तयिष्यामि ते ऽनघ ।। १-७०-२ ।।

sanskrit

'I shall also recite to thee, O sinless one, the genealogies of the Yadavas and of the Kurus and of the king of the Bharata line.' ।। 1-70-2 ।।

english translation

yAdavAnAma imaM vaMzaM pauravANAM ca sarvazaH tathaiva bhAratAnAM ca puNyaM savastya ayanaM mahata dhanyaM yazasyama AyuSyaM kIrtayiSyAmi te 'nagha || 1-70-2 ||

hk transliteration