Mahabharat

Progress:31.4%

कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः ॥ १-६१-६० ॥

'Kshema, Ugratirtha, the king of the Kalingas; and Matimat, and he was known as king Iswara.' ॥ 1-61-60 ॥

english translation

kaSemògra tIrthaH kuharaH kaliGgeSu narAdhipaH matimAMza ca manuSyendra Izvaraza ceti vizrutaH ॥ 1-61-60 ॥

hk transliteration by Sanscript