Mahabharat

Progress:31.2%

करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ ॥ १-६१-४३ ॥

'That Asura who was the younger brother of Vritra and known as Krodhahantri became noted on earth as king Danda.' ॥ 1-61-43 ॥

english translation

karòdhahanteti yasa tasya babhUvAvarajò 'suraH daNDa itya abhivikhyAtaH sa AsIna nRpatiH kaSitau ॥ 1-61-43 ॥

hk transliteration by Sanscript