Mahabharat

Progress:31.1%

दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः काशिराज इति खयातः पृथिव्यां पृथिवीपतिः ॥ १-६१-३७ ॥

'That bull amongst the Danavas, O prince of the Kuru race, called Dhirghajihva, became noted on earth as Kasiraja.' ॥ 1-61-37 ॥

english translation

dIrghajihvasa tu kauravya ya uktò dAnavarSabhaH kAzirAja iti khayAtaH pRthivyAM pRthivIpatiH ॥ 1-61-37 ॥

hk transliteration by Sanscript