Mahabharat

Progress:30.2%

रुद्राणाम अपरः पक्षः साध्यानां मरुतां तथा वसूनां भार्गवं विद्याद विश्वे देवांस तथैव च ॥ १-६०-३७ ॥

'The Rudras, the Saddhyas, the Maruts, the Vasus, the Bhargavas and the Viswedevas are each reckoned as a Paksha.' ॥ 1-60-37 ॥

english translation

rudrANAma aparaH pakSaH sAdhyAnAM marutAM tathA vasUnAM bhArgavaM vidyAda vizve devAMsa tathaiva ca ॥ 1-60-37 ॥

hk transliteration by Sanscript