Mahabharat

Progress:98.0%

अदाहे हय अश्वसेनस्य दानवस्य मयस्य च कारणं कीर्तितं बरह्मञ शार्ङ्गकानां न कीर्तितम ॥ १-२२०-२ ॥

'You have explained the reasons for Aswasena and the Danava Maya not being consumed by Agni, but you have not yet told us why the Sarngakas escaped.' ॥ 1-220-2 ॥

english translation

adAhe haya azvasenasya dAnavasya mayasya ca kAraNaM kIrtitaM barahmaJa zArGgakAnAM na kIrtitama ॥ 1-220-2 ॥

hk transliteration by Sanscript