Mahabharat

Progress:84.9%

पाण्डवाश चापि कुन्ती च धृष्टद्युम्नश च पार्षतः विचेतसस ते तत्रैव परतीक्षन्ते सम ताव उभौ ।। १-१८८-२१ ।।

sanskrit

'The Pandavas, Kunti, and Dhrishtadyumna of the lineage of Prishata sat there, awaiting the return of Vyasa and Drupada.' ।। 1-188-21 ।।

english translation

pANDavAza cApi kuntI ca dhRSTadyumnaza ca pArSataH vicetasasa te tatraiva paratIkSante sama tAva ubhau || 1-188-21 ||

hk transliteration