Mahabharat

Progress:72.0%

ततः स राक्षसः शरुत्वा भीमसेनस्य तद वचः आजगाम सुसंक्रुद्धॊ यत्र भीमॊ वयवस्थितः ।। १-१५१-३ ।।

sanskrit

'Enraged by Bhima's calls, the Rakshasa emerged and advanced towards him.' ।। 1-151-3 ।।

english translation

tataH sa rAkSasaH zarutvA bhImasenasya tada vacaH AjagAma susaMkruddhò yatra bhImò vayavasthitaH || 1-151-3 ||

hk transliteration