Mahabharat

Progress:10.8%

लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः निर्दहन्न इव कॊपेन सत्यवाक संशितव्रतः ।। १-११-३ ।।

sanskrit

'Upon regaining his composure, that ascetic committed to truth and vows, ablaze with anger.'।। 1-11-3 ।।

english translation

labdhvA ca sa punaH saMjJAM mAma uvAca tapòdhanaH nirdahanna iva kòpena satyavAka saMzitavrataH || 1-11-3 ||

hk transliteration