Mahabharat

Progress:23.4%

एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः सदस्या अभवंस तत्र सत्रे पारिक्षितस्य ह ।। १-४८-१० ।।

sanskrit

'Vatsya, old Srutasravas ever engaged in Japa and the study of the Vedas. Kohala Devasarman, Maudgalya, Samasaurava, and many other Brahmanas who had got through the Vedas became the Sadasyas at that sacrifice of the son of Parikshit.' ।। 1-48-10 ।।

english translation

ete cAnye ca bahavò barAhmaNAH saMzitavratAH sadasyA abhavaMsa tatra satre pArikSitasya ha || 1-48-10 ||

hk transliteration