सुश्रुतसंहिता

Sushruta Samhita

सूत्रस्थानम्

Sutra Sthana

Chapters

वेदोत्पत्त्यध्यायः

Origin of Ayurveda

41 verses

शिष्योपनयनीयाध्यायः

Initiation of the pupil

10 verses

अध्ययनसंप्रदानीयाध्यायः

Classification of Ayurveda

56 verses

प्रभाषणीयाध्यायः

General explanations

9 verses

अग्रोपहरणीयाध्यायः

Preliminary measures

42 verses

ऋतुचर्याध्यायः

Different seasons of the year

38 verses

यन्त्रविध्यध्यायः

Surgical appliances

22 verses

शस्त्रावचारणीयाध्यायः

Surgical instruments

20 verses

योग्यासूत्रीयाध्यायः

Practical surgical instructions

6 verses

विशिखानुप्रवेशनीयाध्यायः

Qualifications of a physician

9 verses

क्षारपाकविध्यध्यायः

Alkaline cautery

31 verses

अग्निकर्मविध्यध्यायः

Thermal cautery

39 verses

जलौकावचारणीयाध्यायः

Usage of leeches

24 verses

शोणितवर्णनीयाध्यायः

Description of blood

45 verses

दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः

Knowledge of doshas

41 verses

कर्णव्यधबन्धविध्यध्यायः

Puncturing and Bandaging the ear

32 verses

आमपक्वैषणीयाध्यायः

Features of unripe and ripe swelling

18 verses

व्रणालेपनबन्धविध्यध्यायः

Poulticing and bandaging of wounds

45 verses

व्रणितोपासनीयाध्यायः

Care of the wounded

37 verses

हिताहितीयाध्यायः

Suitable and unsuitables for health

29 verses

व्रणप्रश्नाध्यायः

Questions concerning wounds

40 verses

व्रणास्रावविज्ञानीयाध्यायः

Knowledge of exudates of wounds

13 verses

कृत्याकृत्यविध्यध्यायः

Prognosis of wounds

21 verses

व्याधिसमुद्देशीयाध्यायः

Knowledge of diseases

12 verses

अष्टविधशस्त्रकर्मीयाध्यायः

Eight kinds of surgical operations

46 verses

प्रनष्टशल्यविज्ञानीयाध्यायः

Knowledge of foreign bodies

23 verses

शल्यापनयनीयाध्यायः

Removal of foreign bodies

26 verses

विपरीताविपरीतव्रणविज्ञानीयाध्यायः

Prognosis of wounds

21 verses

विपरीताविपरीतदूतशकुनस्वप्ननिदर्शनीयाध्यायः

Auspicious and inauspicious dreams

81 verses

पञ्चेन्द्रियार्थविप्रतिपत्त्यध्यायः

Good and bad sensory perceptions

23 verses

छायाविप्रतिपत्त्यध्यायः

Signs of Color and Fatal Prognosis

32 verses

स्वभावविप्रतिपत्त्यध्यायः

Good and bad nature of body parts fatal signs

7 verses

अवारणीयाध्यायः

Fatal Signs of Diseases

26 verses

युक्तसेनीयाध्यायः

Duties of army surgeon

24 verses

आतुरोपक्रमणीयाध्यायः

Examination of the patient

50 verses

भूमिप्रविभागविज्ञानीयाध्यायः

Kinds of land regions

17 verses

मिश्रकाध्यायः

Drugs of specific actions

33 verses

द्रव्यसंग्रहणीयाध्यायः

Groups of drugs

82 verses

संशोधनसंशमनीयाध्यायः

Purificatory and Palliative Drugs

14 verses

द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः

Drugs and Their Properties

21 verses

द्रव्यविशेषविज्ञानीयाध्यायः

Knowledge of categories of drugs

12 verses

रसविशेषविज्ञानीयाध्यायः

Knowledge of tastes of drugs

13 verses

वमनद्रव्यविकल्पविज्ञानीयाध्यायः

Recipes of emetic drugs

11 verses

विरेचनद्रव्यविकल्पविज्ञानीयाध्यायः

Recipes of purgative drugs

91 verses

द्रवद्रव्यविध्यध्यायः

Knowledge of liquid substances

229 verses

अन्नपानविध्यध्यायः

Diet articles and regimen of diet

532 verses