Ramayana

Progress:9.0%

प्रपत्स्यते राज्यमिदं हि राघवो | यदि ध्रुवं त्वं स सुता च तप्स्यसे | अतो हि कल्याणि यतस्व तत्तथा | यथा सुतस्ते भरतोऽभिषेक्ष्यते || २-९-६१

sanskrit

- 'It is true that if Rama secures this kingdom, you along with your son are bound to suffer. O auspicious one, hence act in a way your son Bharata will be installed.' [2-9-61]

english translation

prapatsyate rAjyamidaM hi rAghavo | yadi dhruvaM tvaM sa sutA ca tapsyase | ato hi kalyANi yatasva tattathA | yathA sutaste bharato'bhiSekSyate || 2-9-61

hk transliteration