Ramayana

Progress:9.0%

प्रपत्स्यते राज्यमिदं हि राघवो । यदि ध्रुवं त्वं स सुता च तप्स्यसे । अतो हि कल्याणि यतस्व तत्तथा । यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ २-९-६१

- 'It is true that if Rama secures this kingdom, you along with your son are bound to suffer. O auspicious one, hence act in a way your son Bharata will be installed.' ॥ 2-9-61॥

english translation

prapatsyate rAjyamidaM hi rAghavo । yadi dhruvaM tvaM sa sutA ca tapsyase । ato hi kalyANi yatasva tattathA । yathA sutaste bharato'bhiSekSyate ॥ 2-9-61

hk transliteration by Sanscript