Ramayana

Progress:9.0%

अथो पुनस्तां महिषीं महीक्षितो | वचोभिरत्यर्थ महापराक्रमैः | उवाच कुब्जा भरतस्य मातरं | हितं वचो राममुपेत्य चाहितम् || २-९-६०

sanskrit

Addressing queen Kaikeyi, the mother of Bharata, with extremely powerful words, that hunchback again made these utterances beneficial to Bharata and detrimental to Rama: - [2-9-60]

english translation

atho punastAM mahiSIM mahIkSito | vacobhiratyartha mahAparAkramaiH | uvAca kubjA bharatasya mAtaraM | hitaM vaco rAmamupetya cAhitam || 2-9-60

hk transliteration