न रोचते ममाप्येतदार्ये यद्राघवो वनम् | त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः || २-२१-२
- 'Oh ! venerable one ( Kausalya ), I do not like that Raaghava ( Rama ) should go to the forest, yielding to the words of a woman and renouncing the welfare of the kingdom. [2-21-2]
विपरीतः च वृद्धः च विषयैः च प्रधर्षितः | नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः || २-२१-३
The king has a perverse nature. He is aged. He is overpowered by passions. He is under the spell of carnal pleasures and is incited (by Kaikeyi). Such a man can speak anything. [2-21-3]