ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः | उपतस्थुर् उपस्थानम् सह राज पुरोहिताः || २-१५-१
The brahmins wellversed in the Vedas stayed waiting all night and assembled at the pavilion (for the consecration ceremony) along with royal priests. [2-15-1]
अमात्या बल मुख्याः च मुख्या ये निगमस्य च | राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः || २-१५-२
For the consecration of the scion of the Raghu race (Rama), ministers, army chiefs and chiefs of merchants' associations assembled, brimming with joy. [2-15-2]
उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि | लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते || २-१५-३
After the bright Sun appeared in the sky when the Pushya star approached the karkataka lagna, which was the constellation at the time of Rama's birth,..... - [2-15-3]
अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् | कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्ऱ्तम् || २-१५-४
- the best of brahmins had decided to perform the Rama's consecration ceremony. Golden jars filled with water, the well decorated throne..... - [2-15-4]