Ramayana

Progress:43.2%

रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः । प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ २-४६-३२

The charioteer did as instructed by Rama, returned to him with the chariot and informed (of its readiness). ॥ 2-46-32॥

english translation

rAmasya vacanaM zrutvA tathA cakre sa sArathiH । pratyAgamya ca rAmasya syandanaM pratyavedayat ॥ 2-46-32

hk transliteration by Sanscript