Ramayana

Progress:37.1%

नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् | न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः || २-३९-२

sanskrit

With his body and mind afflicted with grief, Dasaratha could not look Rama in the face nor could he make a reply. [2-39-2]

english translation

nainaM duHkhena santaptaH pratyavaikSata rAghavam | na cainamabhisamprekSya pratyabhASata durmanAH || 2-39-2

hk transliteration