Ramayana

Progress:35.8%

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च | सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् || २-३६-३३

sanskrit

Abandoning this kingdom, these comforts and this wealth, I shall follow Rama. Enjoy the kingdom for a long time happily along with king Bharata. [2-36-33]

english translation

anuvrajiSyAmyahamadya rAmaM rAjyaM parityajya sukhaM dhanaM ca | sahaiva rAjJA bharatena ca tvaM yathAsukhaM bhuGkSva cirAya rAjyam || 2-36-33

hk transliteration