Ramayana

Progress:7.9%

दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति | वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः || २-९-१२

sanskrit

He set off in the southern direction of Dandaka forest to a renowned city called Vaijayanta where asura Timidhvaja lived. [2-9-12]

english translation

dizamAsthAya vai devi dakSiNAM daNDakAn prati | vaijayantamiti kyAtaM puraM yatra timidhvajaH || 2-9-12

hk transliteration