Ramayana

Progress:72.8%

भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः | रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः || २-८२-२८

sanskrit

He (Sumantra) received the command of Bharata in great delight and set out with a chariot harnessed with excellent horses. [2-82-28]

english translation

bharatasya tu tasyAjJAM pratigRhya ca harSitaH | rathaM gRhItvA prayayau yuktaM paramavAjibhiH || 2-82-28

hk transliteration