Ramayana

Progress:50.2%

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः । पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ॥ २-५४-१३

Lakshmana's elder brother (Rama) introduced himself (to Bharadwaja), 'Oh ! venerable one, we are both sons of Dasaratha, Rama and Lakshmana. ॥ 2-54-13॥

english translation

nyavedayata cAtmAnaM tasmai lakSmaNapUrvajaH । putrau dazarathasyAvAM bhagavan rAmalakSmaNau ॥ 2-54-13

hk transliteration by Sanscript

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ॥ २-५४-१७

english translation

tasya tadvacanaM zrutvA rAjaputrasya dhImataH । upAnayata dharmAtmA gAmarghyamudakaM tataH ॥ 2-54-17

hk transliteration by Sanscript