Ramayana

Progress:23.9%

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः । लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् । नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ २-२३-१०

english translation

tayoH prAgeva dattazca syAdvaraH prakRtazca saH । lokavidviSTamArabdhaM tvadanyasyAbhiSecanam । notsahe sahituM vIra tatra me kSantumarhasi ॥ 2-23-10

hk transliteration by Sanscript