Mahabharat

Progress:13.2%

स नॊ राजा धृतराष्ट्रस्य पुत्रॊ; नयपातयद वयसने राज्यम इच्छन दास्यं च नॊ ऽगमयद भीमसेन; यत्राभवच छरणं दरौपदी नः ।। ३-३५-६ ।।

sanskrit

'When King Duryodhana, the son of Dhritarashtra, coveted our kingdom and plunged us into misery and even slavery, it was Draupadi who rescued us, O Bhima.' ।। 3-35-6 ।।

english translation

sa nò rAjA dhRtarASTrasya putrò; nayapAtayada vayasane rAjyama icchana dAsyaM ca nò 'gamayada bhImasena; yatrAbhavaca charaNaM daraupadI naH || 3-35-6 ||

hk transliteration