Mahabharat

Progress:9.5%

ऋतवाक च सुवाक चैव बृहदश्व ऋता वसुः ऊर्ध्वरेता वृषामित्रः सुहॊत्रॊ हॊत्रवाहनः ।। ३-२७-२४ ।।

sanskrit

'Ritavak, Suvak, Bhridashva, Ritasvasa, Urdhvareta, Vrishamitra, Suhotra, and Hotravahana.' ।। 3-27-24 ।।

english translation

RtavAka ca suvAka caiva bRhadazva RtA vasuH UrdhvaretA vRSAmitraH suhòtrò hòtravAhanaH || 3-27-24 ||

hk transliteration