Mahabharat

Progress:8.8%

कर्ण शरवाश च मुञ्जश च लवणाश्वश च काश्यपः हारीतः सथूण कर्णश च अग्निवेश्यॊ ऽथ शौनकः ॥ ३-२७-२३ ॥

'Karna, Sharava, Munja, Lavanashva, Kashyapa, Harita, Sthuna, Kanna, Agnivesya, and Shaunaka.' ॥ 3-27-23 ॥

english translation

karNa zaravAza ca muJjaza ca lavaNAzvaza ca kAzyapaH hArItaH sathUNa karNaza ca agnivezyò 'tha zaunakaH ॥ 3-27-23 ॥

hk transliteration by Sanscript