Mahabharat

Progress:86.0%

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः शशाप तं वैश्रवणॊ न तवाम एतद वहिष्यति ॥ ३-२५९-३४ ॥

'And Ravana forcibly seized the celestial chariot Pushpaka from Vaishravana. Enraged, Vaishravana cursed him, saying, ‘This chariot shall never bear thee!'' ॥ 3-259-34 ॥

english translation

vimAnaM puSpakaM tasya jahArAkramya rAvaNaH zazApa taM vaizravaNò na tavAma etada vahiSyati ॥ 3-259-34 ॥

hk transliteration by Sanscript