Mahabharat

Progress:57.1%

एवम उक्त्वा तु राजानं भीमसेनम अभाषत नैतन मनसि मे तात वर्तते कुरुसत्तम यद इदं साहसं भीमकृष्णार्थे कृतवान असि ।। ३-१५८-४५ ।।

sanskrit

'Vaisampayana said, "Having spoken thus to the king, Kuvera addressed Bhimasena: 'O child, O best of the Kurus, I bear no ill will toward you.' ।। 3-158-45 ।।

english translation

evama uktvA tu rAjAnaM bhImasenama abhASata naitana manasi me tAta vartate kurusattama yada idaM sAhasaM bhImakRSNArthe kRtavAna asi || 3-158-45 ||

hk transliteration